A 178-2 Manthānabhairavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 178/2
Title: Manthānabhairavatantra
Dimensions: 39 x 9 cm x 93 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/228
Remarks:
Reel No. A 178-2 Inventory No. 34936
Title Manthānabhairava
Subject Śaivatantra
Language Sanskrit
Reference BSP 4.2, p 63, no. (1/228)
Manuscript Details
Script Newari
Material paper
State complete
Size 39.0 x 9.0 cm
Folios 93
Lines per Folio 8
Foliation figures in middle right-hand margin of the verso
Date of Copying SAM (NS) 752
Donor Kālidāsa
Place of Deposit NAK
Accession No. 1/228
Manuscript Features
Text is in collection of Kālidāsa.
Excerpts
Beginning
❖ śrīnāthapādukebhyo (!) namaḥ ||
athātaḥ saṃpravakṣyāmi pūjās (!) taṃtrasya nirṇṇayaṃ |
yena vijñātamātreṇa. divyāmnāyaḥ pravarttate ||
ādau snātvā śucir bhūtvā vaṃde saṃdhyām anu(2)kramāt |
saṃtarpya vidhivad devān pitṛṇāṃ tadanantaraṃ ||
gāyatrī (!) tu japet paścād raviṃ pūjya vidhānataḥ |
vāhyakarman (!) tu nirvvatya (!) , gatvā yāgasya mandiraṃ || (fol. 1v1–2)
End
indra āpas tathā tejo vāyur ākāśam eva ca ||
jñānāyī (!) kuḍalīkoṭi tṛtīyāsuravāruṇī |
udayāstamanaṃ caiva sarvvajñaṃ ca kadaṃbakaṃ |
khagīśaṃ guru(6)nāthaṃ ca, ratnabījaṃ caturthakaṃ |
kadaṃba vimalo yaṃ ca samayā bhairavāvalī || (!)
pādukāntam anusmṛtya, pūjayet paṃcamaṇḍalāḥ || (fol. 93v5–6)
Colophon
iti śrīkhaṇḍaṃ samāptaṃ || ||(7)
samvat 752 thvadaṃ śrī 3 bhavānīprītina śrīkalīdasana saṃcaya yāṅā ||
umeśaprītaye tantraṃ kālidāsena sañcitaṃ ||
anena puṇyayogena tayor ante rayo (!)(8) 'stu me || || (fol. 93v6–8)
Microfilm Details
Reel No. A 178/2
Date of Filming 25-10-1971
Exposures 96
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 22-05-2007
Bibliography