A 178-2 Manthānabhairavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 178/2
Title: Manthānabhairavatantra
Dimensions: 39 x 9 cm x 93 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/228
Remarks:


Reel No. A 178-2 Inventory No. 34936

Title Manthānabhairava

Subject Śaivatantra

Language Sanskrit

Reference BSP 4.2, p 63, no. (1/228)

Manuscript Details

Script Newari

Material paper

State complete

Size 39.0 x 9.0 cm

Folios 93

Lines per Folio 8

Foliation figures in middle right-hand margin of the verso

Date of Copying SAM (NS) 752

Donor Kālidāsa

Place of Deposit NAK

Accession No. 1/228

Manuscript Features

Text is in collection of Kālidāsa.

Excerpts

Beginning

❖ śrīnāthapādukebhyo (!) namaḥ ||

athātaḥ saṃpravakṣyāmi pūjās (!) taṃtrasya nirṇṇayaṃ |

yena vijñātamātreṇa. divyāmnāyaḥ pravarttate ||

ādau snātvā śucir bhūtvā vaṃde saṃdhyām anu(2)kramāt |

saṃtarpya vidhivad devān pitṛṇāṃ tadanantaraṃ ||

gāyatrī (!) tu japet paścād raviṃ pūjya vidhānataḥ |

vāhyakarman (!) tu nirvvatya (!) , gatvā yāgasya mandiraṃ || (fol. 1v1–2)

End

indra āpas tathā tejo vāyur ākāśam eva ca ||

jñānāyī (!) kuḍalīkoṭi tṛtīyāsuravāruṇī |

udayāstamanaṃ caiva sarvvajñaṃ ca kadaṃbakaṃ |

khagīśaṃ guru(6)nāthaṃ ca, ratnabījaṃ caturthakaṃ |

kadaṃba vimalo yaṃ ca samayā bhairavāvalī || (!)

pādukāntam anusmṛtya, pūjayet paṃcamaṇḍalāḥ || (fol. 93v5–6)

Colophon

iti śrīkhaṇḍaṃ samāptaṃ ||   ||(7)

samvat 752 thvadaṃ śrī 3 bhavānīprītina śrīkalīdasana saṃcaya yāṅā ||

umeśaprītaye tantraṃ kālidāsena sañcitaṃ || 

anena puṇyayogena tayor ante rayo (!)(8) 'stu me  ||   || (fol. 93v6–8)

Microfilm Details

Reel No. A 178/2

Date of Filming 25-10-1971

Exposures 96

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 22-05-2007

Bibliography